शुक्रबार, चैत्र १६, २०८०

सरस्वती मन्दिरमा भक्तजनको भीड 

a काठमाडौं फागुन १, प्रत्येक वर्ष माघ शुक्ल पञ्चमीका दिन विद्याकी देवी सरस्वतीको पूजा आराधना गरी मनाइने पर्व श्रीपञ्चमीका दिन स्वयम्भूस्थित सरस्वतीको मन्दिरमा जम्मा भएका भक्तजन ।

 

सरस्वती बन्दना :

सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।
हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥
प्रथमं भारती नाम द्धितीयं च सरस्वती ।
तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥

पंचम तु जगन्माता षष्टम् वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥

नवमं वद्धिदात्री च दशमं …वह्मचारिणी ।
एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥
द्धादशैतानि नामानि त्रिसन्ध्यं यःपठेन्नर ।

जिह्वाग्रे वसति तस्य वह्मरुपा सरस्वती ॥५॥
या कुंदेंदु तुषारहार धवला, या शुभ्र वस्त्रावृता
या वीणावर दण्डमंडितकरा, या श्वेतपद्मासना
या ब्रह्माच्युतशंकरप्रभ्रृतिभिर्देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेष् जाड्यापहा